Declension table of ?vairāyitavya

Deva

MasculineSingularDualPlural
Nominativevairāyitavyaḥ vairāyitavyau vairāyitavyāḥ
Vocativevairāyitavya vairāyitavyau vairāyitavyāḥ
Accusativevairāyitavyam vairāyitavyau vairāyitavyān
Instrumentalvairāyitavyena vairāyitavyābhyām vairāyitavyaiḥ vairāyitavyebhiḥ
Dativevairāyitavyāya vairāyitavyābhyām vairāyitavyebhyaḥ
Ablativevairāyitavyāt vairāyitavyābhyām vairāyitavyebhyaḥ
Genitivevairāyitavyasya vairāyitavyayoḥ vairāyitavyānām
Locativevairāyitavye vairāyitavyayoḥ vairāyitavyeṣu

Compound vairāyitavya -

Adverb -vairāyitavyam -vairāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria