Conjugation tables of unmūla

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstunmūlayāmi unmūlayāvaḥ unmūlayāmaḥ
Secondunmūlayasi unmūlayathaḥ unmūlayatha
Thirdunmūlayati unmūlayataḥ unmūlayanti


PassiveSingularDualPlural
Firstunmūlye unmūlyāvahe unmūlyāmahe
Secondunmūlyase unmūlyethe unmūlyadhve
Thirdunmūlyate unmūlyete unmūlyante


Imperfect

ActiveSingularDualPlural
Firstaunmūlayam aunmūlayāva aunmūlayāma
Secondaunmūlayaḥ aunmūlayatam aunmūlayata
Thirdaunmūlayat aunmūlayatām aunmūlayan


PassiveSingularDualPlural
Firstaunmūlye aunmūlyāvahi aunmūlyāmahi
Secondaunmūlyathāḥ aunmūlyethām aunmūlyadhvam
Thirdaunmūlyata aunmūlyetām aunmūlyanta


Optative

ActiveSingularDualPlural
Firstunmūlayeyam unmūlayeva unmūlayema
Secondunmūlayeḥ unmūlayetam unmūlayeta
Thirdunmūlayet unmūlayetām unmūlayeyuḥ


PassiveSingularDualPlural
Firstunmūlyeya unmūlyevahi unmūlyemahi
Secondunmūlyethāḥ unmūlyeyāthām unmūlyedhvam
Thirdunmūlyeta unmūlyeyātām unmūlyeran


Imperative

ActiveSingularDualPlural
Firstunmūlayāni unmūlayāva unmūlayāma
Secondunmūlaya unmūlayatam unmūlayata
Thirdunmūlayatu unmūlayatām unmūlayantu


PassiveSingularDualPlural
Firstunmūlyai unmūlyāvahai unmūlyāmahai
Secondunmūlyasva unmūlyethām unmūlyadhvam
Thirdunmūlyatām unmūlyetām unmūlyantām


Future

ActiveSingularDualPlural
Firstunmūlayiṣyāmi unmūlayiṣyāvaḥ unmūlayiṣyāmaḥ
Secondunmūlayiṣyasi unmūlayiṣyathaḥ unmūlayiṣyatha
Thirdunmūlayiṣyati unmūlayiṣyataḥ unmūlayiṣyanti


MiddleSingularDualPlural
Firstunmūlayiṣye unmūlayiṣyāvahe unmūlayiṣyāmahe
Secondunmūlayiṣyase unmūlayiṣyethe unmūlayiṣyadhve
Thirdunmūlayiṣyate unmūlayiṣyete unmūlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstunmūlayitāsmi unmūlayitāsvaḥ unmūlayitāsmaḥ
Secondunmūlayitāsi unmūlayitāsthaḥ unmūlayitāstha
Thirdunmūlayitā unmūlayitārau unmūlayitāraḥ

Participles

Past Passive Participle
unmūlita m. n. unmūlitā f.

Past Active Participle
unmūlitavat m. n. unmūlitavatī f.

Present Active Participle
unmūlayat m. n. unmūlayantī f.

Present Passive Participle
unmūlyamāna m. n. unmūlyamānā f.

Future Active Participle
unmūlayiṣyat m. n. unmūlayiṣyantī f.

Future Middle Participle
unmūlayiṣyamāṇa m. n. unmūlayiṣyamāṇā f.

Future Passive Participle
unmūlayitavya m. n. unmūlayitavyā f.

Future Passive Participle
unmūlya m. n. unmūlyā f.

Future Passive Participle
unmūlanīya m. n. unmūlanīyā f.

Indeclinable forms

Infinitive
unmūlayitum

Absolutive
unmūlayitvā

Periphrastic Perfect
unmūlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria