Declension table of ?unmūlyamāna

Deva

MasculineSingularDualPlural
Nominativeunmūlyamānaḥ unmūlyamānau unmūlyamānāḥ
Vocativeunmūlyamāna unmūlyamānau unmūlyamānāḥ
Accusativeunmūlyamānam unmūlyamānau unmūlyamānān
Instrumentalunmūlyamānena unmūlyamānābhyām unmūlyamānaiḥ unmūlyamānebhiḥ
Dativeunmūlyamānāya unmūlyamānābhyām unmūlyamānebhyaḥ
Ablativeunmūlyamānāt unmūlyamānābhyām unmūlyamānebhyaḥ
Genitiveunmūlyamānasya unmūlyamānayoḥ unmūlyamānānām
Locativeunmūlyamāne unmūlyamānayoḥ unmūlyamāneṣu

Compound unmūlyamāna -

Adverb -unmūlyamānam -unmūlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria