Declension table of ?unmūlayitavya

Deva

MasculineSingularDualPlural
Nominativeunmūlayitavyaḥ unmūlayitavyau unmūlayitavyāḥ
Vocativeunmūlayitavya unmūlayitavyau unmūlayitavyāḥ
Accusativeunmūlayitavyam unmūlayitavyau unmūlayitavyān
Instrumentalunmūlayitavyena unmūlayitavyābhyām unmūlayitavyaiḥ unmūlayitavyebhiḥ
Dativeunmūlayitavyāya unmūlayitavyābhyām unmūlayitavyebhyaḥ
Ablativeunmūlayitavyāt unmūlayitavyābhyām unmūlayitavyebhyaḥ
Genitiveunmūlayitavyasya unmūlayitavyayoḥ unmūlayitavyānām
Locativeunmūlayitavye unmūlayitavyayoḥ unmūlayitavyeṣu

Compound unmūlayitavya -

Adverb -unmūlayitavyam -unmūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria