Declension table of ?unmūlayiṣyat

Deva

MasculineSingularDualPlural
Nominativeunmūlayiṣyan unmūlayiṣyantau unmūlayiṣyantaḥ
Vocativeunmūlayiṣyan unmūlayiṣyantau unmūlayiṣyantaḥ
Accusativeunmūlayiṣyantam unmūlayiṣyantau unmūlayiṣyataḥ
Instrumentalunmūlayiṣyatā unmūlayiṣyadbhyām unmūlayiṣyadbhiḥ
Dativeunmūlayiṣyate unmūlayiṣyadbhyām unmūlayiṣyadbhyaḥ
Ablativeunmūlayiṣyataḥ unmūlayiṣyadbhyām unmūlayiṣyadbhyaḥ
Genitiveunmūlayiṣyataḥ unmūlayiṣyatoḥ unmūlayiṣyatām
Locativeunmūlayiṣyati unmūlayiṣyatoḥ unmūlayiṣyatsu

Compound unmūlayiṣyat -

Adverb -unmūlayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria