Declension table of ?unmūlitavat

Deva

MasculineSingularDualPlural
Nominativeunmūlitavān unmūlitavantau unmūlitavantaḥ
Vocativeunmūlitavan unmūlitavantau unmūlitavantaḥ
Accusativeunmūlitavantam unmūlitavantau unmūlitavataḥ
Instrumentalunmūlitavatā unmūlitavadbhyām unmūlitavadbhiḥ
Dativeunmūlitavate unmūlitavadbhyām unmūlitavadbhyaḥ
Ablativeunmūlitavataḥ unmūlitavadbhyām unmūlitavadbhyaḥ
Genitiveunmūlitavataḥ unmūlitavatoḥ unmūlitavatām
Locativeunmūlitavati unmūlitavatoḥ unmūlitavatsu

Compound unmūlitavat -

Adverb -unmūlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria