Declension table of ?unmūlitavat

Deva

NeuterSingularDualPlural
Nominativeunmūlitavat unmūlitavantī unmūlitavatī unmūlitavanti
Vocativeunmūlitavat unmūlitavantī unmūlitavatī unmūlitavanti
Accusativeunmūlitavat unmūlitavantī unmūlitavatī unmūlitavanti
Instrumentalunmūlitavatā unmūlitavadbhyām unmūlitavadbhiḥ
Dativeunmūlitavate unmūlitavadbhyām unmūlitavadbhyaḥ
Ablativeunmūlitavataḥ unmūlitavadbhyām unmūlitavadbhyaḥ
Genitiveunmūlitavataḥ unmūlitavatoḥ unmūlitavatām
Locativeunmūlitavati unmūlitavatoḥ unmūlitavatsu

Adverb -unmūlitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria