Declension table of ?unmūlayitavyā

Deva

FeminineSingularDualPlural
Nominativeunmūlayitavyā unmūlayitavye unmūlayitavyāḥ
Vocativeunmūlayitavye unmūlayitavye unmūlayitavyāḥ
Accusativeunmūlayitavyām unmūlayitavye unmūlayitavyāḥ
Instrumentalunmūlayitavyayā unmūlayitavyābhyām unmūlayitavyābhiḥ
Dativeunmūlayitavyāyai unmūlayitavyābhyām unmūlayitavyābhyaḥ
Ablativeunmūlayitavyāyāḥ unmūlayitavyābhyām unmūlayitavyābhyaḥ
Genitiveunmūlayitavyāyāḥ unmūlayitavyayoḥ unmūlayitavyānām
Locativeunmūlayitavyāyām unmūlayitavyayoḥ unmūlayitavyāsu

Adverb -unmūlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria