Declension table of ?unmūlitavatī

Deva

FeminineSingularDualPlural
Nominativeunmūlitavatī unmūlitavatyau unmūlitavatyaḥ
Vocativeunmūlitavati unmūlitavatyau unmūlitavatyaḥ
Accusativeunmūlitavatīm unmūlitavatyau unmūlitavatīḥ
Instrumentalunmūlitavatyā unmūlitavatībhyām unmūlitavatībhiḥ
Dativeunmūlitavatyai unmūlitavatībhyām unmūlitavatībhyaḥ
Ablativeunmūlitavatyāḥ unmūlitavatībhyām unmūlitavatībhyaḥ
Genitiveunmūlitavatyāḥ unmūlitavatyoḥ unmūlitavatīnām
Locativeunmūlitavatyām unmūlitavatyoḥ unmūlitavatīṣu

Compound unmūlitavati - unmūlitavatī -

Adverb -unmūlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria