Declension table of ?unmūlita

Deva

NeuterSingularDualPlural
Nominativeunmūlitam unmūlite unmūlitāni
Vocativeunmūlita unmūlite unmūlitāni
Accusativeunmūlitam unmūlite unmūlitāni
Instrumentalunmūlitena unmūlitābhyām unmūlitaiḥ
Dativeunmūlitāya unmūlitābhyām unmūlitebhyaḥ
Ablativeunmūlitāt unmūlitābhyām unmūlitebhyaḥ
Genitiveunmūlitasya unmūlitayoḥ unmūlitānām
Locativeunmūlite unmūlitayoḥ unmūliteṣu

Compound unmūlita -

Adverb -unmūlitam -unmūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria