Declension table of ?unmūlayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeunmūlayiṣyamāṇaḥ unmūlayiṣyamāṇau unmūlayiṣyamāṇāḥ
Vocativeunmūlayiṣyamāṇa unmūlayiṣyamāṇau unmūlayiṣyamāṇāḥ
Accusativeunmūlayiṣyamāṇam unmūlayiṣyamāṇau unmūlayiṣyamāṇān
Instrumentalunmūlayiṣyamāṇena unmūlayiṣyamāṇābhyām unmūlayiṣyamāṇaiḥ unmūlayiṣyamāṇebhiḥ
Dativeunmūlayiṣyamāṇāya unmūlayiṣyamāṇābhyām unmūlayiṣyamāṇebhyaḥ
Ablativeunmūlayiṣyamāṇāt unmūlayiṣyamāṇābhyām unmūlayiṣyamāṇebhyaḥ
Genitiveunmūlayiṣyamāṇasya unmūlayiṣyamāṇayoḥ unmūlayiṣyamāṇānām
Locativeunmūlayiṣyamāṇe unmūlayiṣyamāṇayoḥ unmūlayiṣyamāṇeṣu

Compound unmūlayiṣyamāṇa -

Adverb -unmūlayiṣyamāṇam -unmūlayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria