Conjugation tables of ?tīm

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttīmyāmi tīmyāvaḥ tīmyāmaḥ
Secondtīmyasi tīmyathaḥ tīmyatha
Thirdtīmyati tīmyataḥ tīmyanti


MiddleSingularDualPlural
Firsttīmye tīmyāvahe tīmyāmahe
Secondtīmyase tīmyethe tīmyadhve
Thirdtīmyate tīmyete tīmyante


PassiveSingularDualPlural
Firsttīmye tīmyāvahe tīmyāmahe
Secondtīmyase tīmyethe tīmyadhve
Thirdtīmyate tīmyete tīmyante


Imperfect

ActiveSingularDualPlural
Firstatīmyam atīmyāva atīmyāma
Secondatīmyaḥ atīmyatam atīmyata
Thirdatīmyat atīmyatām atīmyan


MiddleSingularDualPlural
Firstatīmye atīmyāvahi atīmyāmahi
Secondatīmyathāḥ atīmyethām atīmyadhvam
Thirdatīmyata atīmyetām atīmyanta


PassiveSingularDualPlural
Firstatīmye atīmyāvahi atīmyāmahi
Secondatīmyathāḥ atīmyethām atīmyadhvam
Thirdatīmyata atīmyetām atīmyanta


Optative

ActiveSingularDualPlural
Firsttīmyeyam tīmyeva tīmyema
Secondtīmyeḥ tīmyetam tīmyeta
Thirdtīmyet tīmyetām tīmyeyuḥ


MiddleSingularDualPlural
Firsttīmyeya tīmyevahi tīmyemahi
Secondtīmyethāḥ tīmyeyāthām tīmyedhvam
Thirdtīmyeta tīmyeyātām tīmyeran


PassiveSingularDualPlural
Firsttīmyeya tīmyevahi tīmyemahi
Secondtīmyethāḥ tīmyeyāthām tīmyedhvam
Thirdtīmyeta tīmyeyātām tīmyeran


Imperative

ActiveSingularDualPlural
Firsttīmyāni tīmyāva tīmyāma
Secondtīmya tīmyatam tīmyata
Thirdtīmyatu tīmyatām tīmyantu


MiddleSingularDualPlural
Firsttīmyai tīmyāvahai tīmyāmahai
Secondtīmyasva tīmyethām tīmyadhvam
Thirdtīmyatām tīmyetām tīmyantām


PassiveSingularDualPlural
Firsttīmyai tīmyāvahai tīmyāmahai
Secondtīmyasva tīmyethām tīmyadhvam
Thirdtīmyatām tīmyetām tīmyantām


Future

ActiveSingularDualPlural
Firsttīmiṣyāmi tīmiṣyāvaḥ tīmiṣyāmaḥ
Secondtīmiṣyasi tīmiṣyathaḥ tīmiṣyatha
Thirdtīmiṣyati tīmiṣyataḥ tīmiṣyanti


MiddleSingularDualPlural
Firsttīmiṣye tīmiṣyāvahe tīmiṣyāmahe
Secondtīmiṣyase tīmiṣyethe tīmiṣyadhve
Thirdtīmiṣyate tīmiṣyete tīmiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttīmitāsmi tīmitāsvaḥ tīmitāsmaḥ
Secondtīmitāsi tīmitāsthaḥ tīmitāstha
Thirdtīmitā tīmitārau tīmitāraḥ


Perfect

ActiveSingularDualPlural
Firsttitīma titīmiva titīmima
Secondtitīmitha titīmathuḥ titīma
Thirdtitīma titīmatuḥ titīmuḥ


MiddleSingularDualPlural
Firsttitīme titīmivahe titīmimahe
Secondtitīmiṣe titīmāthe titīmidhve
Thirdtitīme titīmāte titīmire


Benedictive

ActiveSingularDualPlural
Firsttīmyāsam tīmyāsva tīmyāsma
Secondtīmyāḥ tīmyāstam tīmyāsta
Thirdtīmyāt tīmyāstām tīmyāsuḥ

Participles

Past Passive Participle
tīnta m. n. tīntā f.

Past Active Participle
tīntavat m. n. tīntavatī f.

Present Active Participle
tīmyat m. n. tīmyantī f.

Present Middle Participle
tīmyamāna m. n. tīmyamānā f.

Present Passive Participle
tīmyamāna m. n. tīmyamānā f.

Future Active Participle
tīmiṣyat m. n. tīmiṣyantī f.

Future Middle Participle
tīmiṣyamāṇa m. n. tīmiṣyamāṇā f.

Future Passive Participle
tīmitavya m. n. tīmitavyā f.

Future Passive Participle
tīmya m. n. tīmyā f.

Future Passive Participle
tīmanīya m. n. tīmanīyā f.

Perfect Active Participle
titīnvas m. n. titīmuṣī f.

Perfect Middle Participle
titīmāna m. n. titīmānā f.

Indeclinable forms

Infinitive
tīmitum

Absolutive
tīntvā

Absolutive
-tīmya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria