Declension table of ?tīntavat

Deva

NeuterSingularDualPlural
Nominativetīntavat tīntavantī tīntavatī tīntavanti
Vocativetīntavat tīntavantī tīntavatī tīntavanti
Accusativetīntavat tīntavantī tīntavatī tīntavanti
Instrumentaltīntavatā tīntavadbhyām tīntavadbhiḥ
Dativetīntavate tīntavadbhyām tīntavadbhyaḥ
Ablativetīntavataḥ tīntavadbhyām tīntavadbhyaḥ
Genitivetīntavataḥ tīntavatoḥ tīntavatām
Locativetīntavati tīntavatoḥ tīntavatsu

Adverb -tīntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria