Declension table of ?tīmiṣyat

Deva

MasculineSingularDualPlural
Nominativetīmiṣyan tīmiṣyantau tīmiṣyantaḥ
Vocativetīmiṣyan tīmiṣyantau tīmiṣyantaḥ
Accusativetīmiṣyantam tīmiṣyantau tīmiṣyataḥ
Instrumentaltīmiṣyatā tīmiṣyadbhyām tīmiṣyadbhiḥ
Dativetīmiṣyate tīmiṣyadbhyām tīmiṣyadbhyaḥ
Ablativetīmiṣyataḥ tīmiṣyadbhyām tīmiṣyadbhyaḥ
Genitivetīmiṣyataḥ tīmiṣyatoḥ tīmiṣyatām
Locativetīmiṣyati tīmiṣyatoḥ tīmiṣyatsu

Compound tīmiṣyat -

Adverb -tīmiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria