Declension table of ?tīmyamāna

Deva

NeuterSingularDualPlural
Nominativetīmyamānam tīmyamāne tīmyamānāni
Vocativetīmyamāna tīmyamāne tīmyamānāni
Accusativetīmyamānam tīmyamāne tīmyamānāni
Instrumentaltīmyamānena tīmyamānābhyām tīmyamānaiḥ
Dativetīmyamānāya tīmyamānābhyām tīmyamānebhyaḥ
Ablativetīmyamānāt tīmyamānābhyām tīmyamānebhyaḥ
Genitivetīmyamānasya tīmyamānayoḥ tīmyamānānām
Locativetīmyamāne tīmyamānayoḥ tīmyamāneṣu

Compound tīmyamāna -

Adverb -tīmyamānam -tīmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria