Declension table of ?titīnvas

Deva

MasculineSingularDualPlural
Nominativetitīnvān titīnvāṃsau titīnvāṃsaḥ
Vocativetitīnvan titīnvāṃsau titīnvāṃsaḥ
Accusativetitīnvāṃsam titīnvāṃsau titīnuṣaḥ
Instrumentaltitīnuṣā titīnvadbhyām titīnvadbhiḥ
Dativetitīnuṣe titīnvadbhyām titīnvadbhyaḥ
Ablativetitīnuṣaḥ titīnvadbhyām titīnvadbhyaḥ
Genitivetitīnuṣaḥ titīnuṣoḥ titīnuṣām
Locativetitīnuṣi titīnuṣoḥ titīnvatsu

Compound titīnvat -

Adverb -titīnvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria