Declension table of ?tīmitavya

Deva

MasculineSingularDualPlural
Nominativetīmitavyaḥ tīmitavyau tīmitavyāḥ
Vocativetīmitavya tīmitavyau tīmitavyāḥ
Accusativetīmitavyam tīmitavyau tīmitavyān
Instrumentaltīmitavyena tīmitavyābhyām tīmitavyaiḥ tīmitavyebhiḥ
Dativetīmitavyāya tīmitavyābhyām tīmitavyebhyaḥ
Ablativetīmitavyāt tīmitavyābhyām tīmitavyebhyaḥ
Genitivetīmitavyasya tīmitavyayoḥ tīmitavyānām
Locativetīmitavye tīmitavyayoḥ tīmitavyeṣu

Compound tīmitavya -

Adverb -tīmitavyam -tīmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria