Declension table of ?tīntavatī

Deva

FeminineSingularDualPlural
Nominativetīntavatī tīntavatyau tīntavatyaḥ
Vocativetīntavati tīntavatyau tīntavatyaḥ
Accusativetīntavatīm tīntavatyau tīntavatīḥ
Instrumentaltīntavatyā tīntavatībhyām tīntavatībhiḥ
Dativetīntavatyai tīntavatībhyām tīntavatībhyaḥ
Ablativetīntavatyāḥ tīntavatībhyām tīntavatībhyaḥ
Genitivetīntavatyāḥ tīntavatyoḥ tīntavatīnām
Locativetīntavatyām tīntavatyoḥ tīntavatīṣu

Compound tīntavati - tīntavatī -

Adverb -tīntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria