Declension table of ?tīnta

Deva

MasculineSingularDualPlural
Nominativetīntaḥ tīntau tīntāḥ
Vocativetīnta tīntau tīntāḥ
Accusativetīntam tīntau tīntān
Instrumentaltīntena tīntābhyām tīntaiḥ tīntebhiḥ
Dativetīntāya tīntābhyām tīntebhyaḥ
Ablativetīntāt tīntābhyām tīntebhyaḥ
Genitivetīntasya tīntayoḥ tīntānām
Locativetīnte tīntayoḥ tīnteṣu

Compound tīnta -

Adverb -tīntam -tīntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria