Declension table of ?tīntavat

Deva

MasculineSingularDualPlural
Nominativetīntavān tīntavantau tīntavantaḥ
Vocativetīntavan tīntavantau tīntavantaḥ
Accusativetīntavantam tīntavantau tīntavataḥ
Instrumentaltīntavatā tīntavadbhyām tīntavadbhiḥ
Dativetīntavate tīntavadbhyām tīntavadbhyaḥ
Ablativetīntavataḥ tīntavadbhyām tīntavadbhyaḥ
Genitivetīntavataḥ tīntavatoḥ tīntavatām
Locativetīntavati tīntavatoḥ tīntavatsu

Compound tīntavat -

Adverb -tīntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria