तिङन्तावली ?तीम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतीम्यति तीम्यतः तीम्यन्ति
मध्यमतीम्यसि तीम्यथः तीम्यथ
उत्तमतीम्यामि तीम्यावः तीम्यामः


आत्मनेपदेएकद्विबहु
प्रथमतीम्यते तीम्येते तीम्यन्ते
मध्यमतीम्यसे तीम्येथे तीम्यध्वे
उत्तमतीम्ये तीम्यावहे तीम्यामहे


कर्मणिएकद्विबहु
प्रथमतीम्यते तीम्येते तीम्यन्ते
मध्यमतीम्यसे तीम्येथे तीम्यध्वे
उत्तमतीम्ये तीम्यावहे तीम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतीम्यत् अतीम्यताम् अतीम्यन्
मध्यमअतीम्यः अतीम्यतम् अतीम्यत
उत्तमअतीम्यम् अतीम्याव अतीम्याम


आत्मनेपदेएकद्विबहु
प्रथमअतीम्यत अतीम्येताम् अतीम्यन्त
मध्यमअतीम्यथाः अतीम्येथाम् अतीम्यध्वम्
उत्तमअतीम्ये अतीम्यावहि अतीम्यामहि


कर्मणिएकद्विबहु
प्रथमअतीम्यत अतीम्येताम् अतीम्यन्त
मध्यमअतीम्यथाः अतीम्येथाम् अतीम्यध्वम्
उत्तमअतीम्ये अतीम्यावहि अतीम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतीम्येत् तीम्येताम् तीम्येयुः
मध्यमतीम्येः तीम्येतम् तीम्येत
उत्तमतीम्येयम् तीम्येव तीम्येम


आत्मनेपदेएकद्विबहु
प्रथमतीम्येत तीम्येयाताम् तीम्येरन्
मध्यमतीम्येथाः तीम्येयाथाम् तीम्येध्वम्
उत्तमतीम्येय तीम्येवहि तीम्येमहि


कर्मणिएकद्विबहु
प्रथमतीम्येत तीम्येयाताम् तीम्येरन्
मध्यमतीम्येथाः तीम्येयाथाम् तीम्येध्वम्
उत्तमतीम्येय तीम्येवहि तीम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतीम्यतु तीम्यताम् तीम्यन्तु
मध्यमतीम्य तीम्यतम् तीम्यत
उत्तमतीम्यानि तीम्याव तीम्याम


आत्मनेपदेएकद्विबहु
प्रथमतीम्यताम् तीम्येताम् तीम्यन्ताम्
मध्यमतीम्यस्व तीम्येथाम् तीम्यध्वम्
उत्तमतीम्यै तीम्यावहै तीम्यामहै


कर्मणिएकद्विबहु
प्रथमतीम्यताम् तीम्येताम् तीम्यन्ताम्
मध्यमतीम्यस्व तीम्येथाम् तीम्यध्वम्
उत्तमतीम्यै तीम्यावहै तीम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतीमिष्यति तीमिष्यतः तीमिष्यन्ति
मध्यमतीमिष्यसि तीमिष्यथः तीमिष्यथ
उत्तमतीमिष्यामि तीमिष्यावः तीमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतीमिष्यते तीमिष्येते तीमिष्यन्ते
मध्यमतीमिष्यसे तीमिष्येथे तीमिष्यध्वे
उत्तमतीमिष्ये तीमिष्यावहे तीमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतीमिता तीमितारौ तीमितारः
मध्यमतीमितासि तीमितास्थः तीमितास्थ
उत्तमतीमितास्मि तीमितास्वः तीमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतितीम तितीमतुः तितीमुः
मध्यमतितीमिथ तितीमथुः तितीम
उत्तमतितीम तितीमिव तितीमिम


आत्मनेपदेएकद्विबहु
प्रथमतितीमे तितीमाते तितीमिरे
मध्यमतितीमिषे तितीमाथे तितीमिध्वे
उत्तमतितीमे तितीमिवहे तितीमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतीम्यात् तीम्यास्ताम् तीम्यासुः
मध्यमतीम्याः तीम्यास्तम् तीम्यास्त
उत्तमतीम्यासम् तीम्यास्व तीम्यास्म

कृदन्त

क्त
तीन्त m. n. तीन्ता f.

क्तवतु
तीन्तवत् m. n. तीन्तवती f.

शतृ
तीम्यत् m. n. तीम्यन्ती f.

शानच्
तीम्यमान m. n. तीम्यमाना f.

शानच् कर्मणि
तीम्यमान m. n. तीम्यमाना f.

लुडादेश पर
तीमिष्यत् m. n. तीमिष्यन्ती f.

लुडादेश आत्म
तीमिष्यमाण m. n. तीमिष्यमाणा f.

तव्य
तीमितव्य m. n. तीमितव्या f.

यत्
तीम्य m. n. तीम्या f.

अनीयर्
तीमनीय m. n. तीमनीया f.

लिडादेश पर
तितीन्वस् m. n. तितीमुषी f.

लिडादेश आत्म
तितीमान m. n. तितीमाना f.

अव्यय

तुमुन्
तीमितुम्

क्त्वा
तीन्त्वा

ल्यप्
॰तीम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria