Declension table of ?titīmuṣī

Deva

FeminineSingularDualPlural
Nominativetitīmuṣī titīmuṣyau titīmuṣyaḥ
Vocativetitīmuṣi titīmuṣyau titīmuṣyaḥ
Accusativetitīmuṣīm titīmuṣyau titīmuṣīḥ
Instrumentaltitīmuṣyā titīmuṣībhyām titīmuṣībhiḥ
Dativetitīmuṣyai titīmuṣībhyām titīmuṣībhyaḥ
Ablativetitīmuṣyāḥ titīmuṣībhyām titīmuṣībhyaḥ
Genitivetitīmuṣyāḥ titīmuṣyoḥ titīmuṣīṇām
Locativetitīmuṣyām titīmuṣyoḥ titīmuṣīṣu

Compound titīmuṣi - titīmuṣī -

Adverb -titīmuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria