Conjugation tables of taviṣa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttaviṣīyāmi taviṣīyāvaḥ taviṣīyāmaḥ
Secondtaviṣīyasi taviṣīyathaḥ taviṣīyatha
Thirdtaviṣīyati taviṣīyataḥ taviṣīyanti


MiddleSingularDualPlural
Firsttaviṣīye taviṣīyāvahe taviṣīyāmahe
Secondtaviṣīyase taviṣīyethe taviṣīyadhve
Thirdtaviṣīyate taviṣīyete taviṣīyante


Imperfect

ActiveSingularDualPlural
Firstataviṣīyam ataviṣīyāva ataviṣīyāma
Secondataviṣīyaḥ ataviṣīyatam ataviṣīyata
Thirdataviṣīyat ataviṣīyatām ataviṣīyan


MiddleSingularDualPlural
Firstataviṣīye ataviṣīyāvahi ataviṣīyāmahi
Secondataviṣīyathāḥ ataviṣīyethām ataviṣīyadhvam
Thirdataviṣīyata ataviṣīyetām ataviṣīyanta


Optative

ActiveSingularDualPlural
Firsttaviṣīyeyam taviṣīyeva taviṣīyema
Secondtaviṣīyeḥ taviṣīyetam taviṣīyeta
Thirdtaviṣīyet taviṣīyetām taviṣīyeyuḥ


MiddleSingularDualPlural
Firsttaviṣīyeya taviṣīyevahi taviṣīyemahi
Secondtaviṣīyethāḥ taviṣīyeyāthām taviṣīyedhvam
Thirdtaviṣīyeta taviṣīyeyātām taviṣīyeran


Imperative

ActiveSingularDualPlural
Firsttaviṣīyāṇi taviṣīyāva taviṣīyāma
Secondtaviṣīya taviṣīyatam taviṣīyata
Thirdtaviṣīyatu taviṣīyatām taviṣīyantu


MiddleSingularDualPlural
Firsttaviṣīyai taviṣīyāvahai taviṣīyāmahai
Secondtaviṣīyasva taviṣīyethām taviṣīyadhvam
Thirdtaviṣīyatām taviṣīyetām taviṣīyantām


Future

ActiveSingularDualPlural
Firsttaviṣīyiṣyāmi taviṣīyiṣyāvaḥ taviṣīyiṣyāmaḥ
Secondtaviṣīyiṣyasi taviṣīyiṣyathaḥ taviṣīyiṣyatha
Thirdtaviṣīyiṣyati taviṣīyiṣyataḥ taviṣīyiṣyanti


MiddleSingularDualPlural
Firsttaviṣīyiṣye taviṣīyiṣyāvahe taviṣīyiṣyāmahe
Secondtaviṣīyiṣyase taviṣīyiṣyethe taviṣīyiṣyadhve
Thirdtaviṣīyiṣyate taviṣīyiṣyete taviṣīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttaviṣīyitāsmi taviṣīyitāsvaḥ taviṣīyitāsmaḥ
Secondtaviṣīyitāsi taviṣīyitāsthaḥ taviṣīyitāstha
Thirdtaviṣīyitā taviṣīyitārau taviṣīyitāraḥ

Participles

Past Passive Participle
taviṣita m. n. taviṣitā f.

Past Active Participle
taviṣitavat m. n. taviṣitavatī f.

Present Active Participle
taviṣīyat m. n. taviṣīyantī f.

Present Middle Participle
taviṣīyamāṇa m. n. taviṣīyamāṇā f.

Future Active Participle
taviṣīyiṣyat m. n. taviṣīyiṣyantī f.

Future Middle Participle
taviṣīyiṣyamāṇa m. n. taviṣīyiṣyamāṇā f.

Future Passive Participle
taviṣīyitavya m. n. taviṣīyitavyā f.

Indeclinable forms

Infinitive
taviṣīyitum

Absolutive
taviṣīyitvā

Periphrastic Perfect
taviṣīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria