Declension table of ?taviṣīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaviṣīyiṣyamāṇā taviṣīyiṣyamāṇe taviṣīyiṣyamāṇāḥ
Vocativetaviṣīyiṣyamāṇe taviṣīyiṣyamāṇe taviṣīyiṣyamāṇāḥ
Accusativetaviṣīyiṣyamāṇām taviṣīyiṣyamāṇe taviṣīyiṣyamāṇāḥ
Instrumentaltaviṣīyiṣyamāṇayā taviṣīyiṣyamāṇābhyām taviṣīyiṣyamāṇābhiḥ
Dativetaviṣīyiṣyamāṇāyai taviṣīyiṣyamāṇābhyām taviṣīyiṣyamāṇābhyaḥ
Ablativetaviṣīyiṣyamāṇāyāḥ taviṣīyiṣyamāṇābhyām taviṣīyiṣyamāṇābhyaḥ
Genitivetaviṣīyiṣyamāṇāyāḥ taviṣīyiṣyamāṇayoḥ taviṣīyiṣyamāṇānām
Locativetaviṣīyiṣyamāṇāyām taviṣīyiṣyamāṇayoḥ taviṣīyiṣyamāṇāsu

Adverb -taviṣīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria