Declension table of ?taviṣīyitavyā

Deva

FeminineSingularDualPlural
Nominativetaviṣīyitavyā taviṣīyitavye taviṣīyitavyāḥ
Vocativetaviṣīyitavye taviṣīyitavye taviṣīyitavyāḥ
Accusativetaviṣīyitavyām taviṣīyitavye taviṣīyitavyāḥ
Instrumentaltaviṣīyitavyayā taviṣīyitavyābhyām taviṣīyitavyābhiḥ
Dativetaviṣīyitavyāyai taviṣīyitavyābhyām taviṣīyitavyābhyaḥ
Ablativetaviṣīyitavyāyāḥ taviṣīyitavyābhyām taviṣīyitavyābhyaḥ
Genitivetaviṣīyitavyāyāḥ taviṣīyitavyayoḥ taviṣīyitavyānām
Locativetaviṣīyitavyāyām taviṣīyitavyayoḥ taviṣīyitavyāsu

Adverb -taviṣīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria