Declension table of ?taviṣīyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaviṣīyamāṇam taviṣīyamāṇe taviṣīyamāṇāni
Vocativetaviṣīyamāṇa taviṣīyamāṇe taviṣīyamāṇāni
Accusativetaviṣīyamāṇam taviṣīyamāṇe taviṣīyamāṇāni
Instrumentaltaviṣīyamāṇena taviṣīyamāṇābhyām taviṣīyamāṇaiḥ
Dativetaviṣīyamāṇāya taviṣīyamāṇābhyām taviṣīyamāṇebhyaḥ
Ablativetaviṣīyamāṇāt taviṣīyamāṇābhyām taviṣīyamāṇebhyaḥ
Genitivetaviṣīyamāṇasya taviṣīyamāṇayoḥ taviṣīyamāṇānām
Locativetaviṣīyamāṇe taviṣīyamāṇayoḥ taviṣīyamāṇeṣu

Compound taviṣīyamāṇa -

Adverb -taviṣīyamāṇam -taviṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria