Declension table of ?taviṣīyat

Deva

MasculineSingularDualPlural
Nominativetaviṣīyan taviṣīyantau taviṣīyantaḥ
Vocativetaviṣīyan taviṣīyantau taviṣīyantaḥ
Accusativetaviṣīyantam taviṣīyantau taviṣīyataḥ
Instrumentaltaviṣīyatā taviṣīyadbhyām taviṣīyadbhiḥ
Dativetaviṣīyate taviṣīyadbhyām taviṣīyadbhyaḥ
Ablativetaviṣīyataḥ taviṣīyadbhyām taviṣīyadbhyaḥ
Genitivetaviṣīyataḥ taviṣīyatoḥ taviṣīyatām
Locativetaviṣīyati taviṣīyatoḥ taviṣīyatsu

Compound taviṣīyat -

Adverb -taviṣīyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria