Declension table of ?taviṣīyitavya

Deva

NeuterSingularDualPlural
Nominativetaviṣīyitavyam taviṣīyitavye taviṣīyitavyāni
Vocativetaviṣīyitavya taviṣīyitavye taviṣīyitavyāni
Accusativetaviṣīyitavyam taviṣīyitavye taviṣīyitavyāni
Instrumentaltaviṣīyitavyena taviṣīyitavyābhyām taviṣīyitavyaiḥ
Dativetaviṣīyitavyāya taviṣīyitavyābhyām taviṣīyitavyebhyaḥ
Ablativetaviṣīyitavyāt taviṣīyitavyābhyām taviṣīyitavyebhyaḥ
Genitivetaviṣīyitavyasya taviṣīyitavyayoḥ taviṣīyitavyānām
Locativetaviṣīyitavye taviṣīyitavyayoḥ taviṣīyitavyeṣu

Compound taviṣīyitavya -

Adverb -taviṣīyitavyam -taviṣīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria