तिङन्तावली तविष

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतविषीयति तविषीयतः तविषीयन्ति
मध्यमतविषीयसि तविषीयथः तविषीयथ
उत्तमतविषीयामि तविषीयावः तविषीयामः


आत्मनेपदेएकद्विबहु
प्रथमतविषीयते तविषीयेते तविषीयन्ते
मध्यमतविषीयसे तविषीयेथे तविषीयध्वे
उत्तमतविषीये तविषीयावहे तविषीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतविषीयत् अतविषीयताम् अतविषीयन्
मध्यमअतविषीयः अतविषीयतम् अतविषीयत
उत्तमअतविषीयम् अतविषीयाव अतविषीयाम


आत्मनेपदेएकद्विबहु
प्रथमअतविषीयत अतविषीयेताम् अतविषीयन्त
मध्यमअतविषीयथाः अतविषीयेथाम् अतविषीयध्वम्
उत्तमअतविषीये अतविषीयावहि अतविषीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतविषीयेत् तविषीयेताम् तविषीयेयुः
मध्यमतविषीयेः तविषीयेतम् तविषीयेत
उत्तमतविषीयेयम् तविषीयेव तविषीयेम


आत्मनेपदेएकद्विबहु
प्रथमतविषीयेत तविषीयेयाताम् तविषीयेरन्
मध्यमतविषीयेथाः तविषीयेयाथाम् तविषीयेध्वम्
उत्तमतविषीयेय तविषीयेवहि तविषीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतविषीयतु तविषीयताम् तविषीयन्तु
मध्यमतविषीय तविषीयतम् तविषीयत
उत्तमतविषीयाणि तविषीयाव तविषीयाम


आत्मनेपदेएकद्विबहु
प्रथमतविषीयताम् तविषीयेताम् तविषीयन्ताम्
मध्यमतविषीयस्व तविषीयेथाम् तविषीयध्वम्
उत्तमतविषीयै तविषीयावहै तविषीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतविषीयिष्यति तविषीयिष्यतः तविषीयिष्यन्ति
मध्यमतविषीयिष्यसि तविषीयिष्यथः तविषीयिष्यथ
उत्तमतविषीयिष्यामि तविषीयिष्यावः तविषीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतविषीयिष्यते तविषीयिष्येते तविषीयिष्यन्ते
मध्यमतविषीयिष्यसे तविषीयिष्येथे तविषीयिष्यध्वे
उत्तमतविषीयिष्ये तविषीयिष्यावहे तविषीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतविषीयिता तविषीयितारौ तविषीयितारः
मध्यमतविषीयितासि तविषीयितास्थः तविषीयितास्थ
उत्तमतविषीयितास्मि तविषीयितास्वः तविषीयितास्मः

कृदन्त

क्त
तविषित m. n. तविषिता f.

क्तवतु
तविषितवत् m. n. तविषितवती f.

शतृ
तविषीयत् m. n. तविषीयन्ती f.

शानच्
तविषीयमाण m. n. तविषीयमाणा f.

लुडादेश पर
तविषीयिष्यत् m. n. तविषीयिष्यन्ती f.

लुडादेश आत्म
तविषीयिष्यमाण m. n. तविषीयिष्यमाणा f.

तव्य
तविषीयितव्य m. n. तविषीयितव्या f.

अव्यय

तुमुन्
तविषीयितुम्

क्त्वा
तविषीयित्वा

लिट्
तविषीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria