Declension table of ?taviṣita

Deva

MasculineSingularDualPlural
Nominativetaviṣitaḥ taviṣitau taviṣitāḥ
Vocativetaviṣita taviṣitau taviṣitāḥ
Accusativetaviṣitam taviṣitau taviṣitān
Instrumentaltaviṣitena taviṣitābhyām taviṣitaiḥ taviṣitebhiḥ
Dativetaviṣitāya taviṣitābhyām taviṣitebhyaḥ
Ablativetaviṣitāt taviṣitābhyām taviṣitebhyaḥ
Genitivetaviṣitasya taviṣitayoḥ taviṣitānām
Locativetaviṣite taviṣitayoḥ taviṣiteṣu

Compound taviṣita -

Adverb -taviṣitam -taviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria