Declension table of ?taviṣīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaviṣīyiṣyantī taviṣīyiṣyantyau taviṣīyiṣyantyaḥ
Vocativetaviṣīyiṣyanti taviṣīyiṣyantyau taviṣīyiṣyantyaḥ
Accusativetaviṣīyiṣyantīm taviṣīyiṣyantyau taviṣīyiṣyantīḥ
Instrumentaltaviṣīyiṣyantyā taviṣīyiṣyantībhyām taviṣīyiṣyantībhiḥ
Dativetaviṣīyiṣyantyai taviṣīyiṣyantībhyām taviṣīyiṣyantībhyaḥ
Ablativetaviṣīyiṣyantyāḥ taviṣīyiṣyantībhyām taviṣīyiṣyantībhyaḥ
Genitivetaviṣīyiṣyantyāḥ taviṣīyiṣyantyoḥ taviṣīyiṣyantīnām
Locativetaviṣīyiṣyantyām taviṣīyiṣyantyoḥ taviṣīyiṣyantīṣu

Compound taviṣīyiṣyanti - taviṣīyiṣyantī -

Adverb -taviṣīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria