Declension table of ?taviṣīyiṣyat

Deva

MasculineSingularDualPlural
Nominativetaviṣīyiṣyan taviṣīyiṣyantau taviṣīyiṣyantaḥ
Vocativetaviṣīyiṣyan taviṣīyiṣyantau taviṣīyiṣyantaḥ
Accusativetaviṣīyiṣyantam taviṣīyiṣyantau taviṣīyiṣyataḥ
Instrumentaltaviṣīyiṣyatā taviṣīyiṣyadbhyām taviṣīyiṣyadbhiḥ
Dativetaviṣīyiṣyate taviṣīyiṣyadbhyām taviṣīyiṣyadbhyaḥ
Ablativetaviṣīyiṣyataḥ taviṣīyiṣyadbhyām taviṣīyiṣyadbhyaḥ
Genitivetaviṣīyiṣyataḥ taviṣīyiṣyatoḥ taviṣīyiṣyatām
Locativetaviṣīyiṣyati taviṣīyiṣyatoḥ taviṣīyiṣyatsu

Compound taviṣīyiṣyat -

Adverb -taviṣīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria