Conjugation tables of tṛh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttṛṇehmi tṛṅhvaḥ tṛṅhmaḥ
Secondtṛṇekṣi tṛṅḍhaḥ tṛṅḍha
Thirdtṛṇeḍhi tṛṅḍhaḥ tṛṅhanti


PassiveSingularDualPlural
Firsttṛhye tṛhyāvahe tṛhyāmahe
Secondtṛhyase tṛhyethe tṛhyadhve
Thirdtṛhyate tṛhyete tṛhyante


Imperfect

ActiveSingularDualPlural
Firstatṛṇeham atṛṅhva atṛṅhma
Secondatṛṇeṭ atṛṅḍham atṛṅḍha
Thirdatṛṇeṭ atṛṅḍhām atṛṅhan


PassiveSingularDualPlural
Firstatṛhye atṛhyāvahi atṛhyāmahi
Secondatṛhyathāḥ atṛhyethām atṛhyadhvam
Thirdatṛhyata atṛhyetām atṛhyanta


Optative

ActiveSingularDualPlural
Firsttṛṅhyām tṛṅhyāva tṛṅhyāma
Secondtṛṅhyāḥ tṛṅhyātam tṛṅhyāta
Thirdtṛṅhyāt tṛṅhyātām tṛṅhyuḥ


PassiveSingularDualPlural
Firsttṛhyeya tṛhyevahi tṛhyemahi
Secondtṛhyethāḥ tṛhyeyāthām tṛhyedhvam
Thirdtṛhyeta tṛhyeyātām tṛhyeran


Imperative

ActiveSingularDualPlural
Firsttṛṇehāni tṛṇehāva tṛṇehāma
Secondtṛṅḍhi tṛṅḍham tṛṅḍha
Thirdtṛṇeḍhu tṛṅḍhām tṛṅhantu


PassiveSingularDualPlural
Firsttṛhyai tṛhyāvahai tṛhyāmahai
Secondtṛhyasva tṛhyethām tṛhyadhvam
Thirdtṛhyatām tṛhyetām tṛhyantām


Future

ActiveSingularDualPlural
Firsttarhiṣyāmi tarhiṣyāvaḥ tarhiṣyāmaḥ
Secondtarhiṣyasi tarhiṣyathaḥ tarhiṣyatha
Thirdtarhiṣyati tarhiṣyataḥ tarhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttarhitāsmi tarhitāsvaḥ tarhitāsmaḥ
Secondtarhitāsi tarhitāsthaḥ tarhitāstha
Thirdtarhitā tarhitārau tarhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarha tatṛhiva tatṛhima
Secondtatarhitha tatṛhathuḥ tatṛha
Thirdtatarha tatṛhatuḥ tatṛhuḥ


Benedictive

ActiveSingularDualPlural
Firsttṛhyāsam tṛhyāsva tṛhyāsma
Secondtṛhyāḥ tṛhyāstam tṛhyāsta
Thirdtṛhyāt tṛhyāstām tṛhyāsuḥ

Participles

Past Passive Participle
tṛḍha m. n. tṛḍhā f.

Past Active Participle
tṛḍhavat m. n. tṛḍhavatī f.

Present Active Participle
tṛṅhat m. n. tṛṅhatī f.

Present Passive Participle
tṛhyamāṇa m. n. tṛhyamāṇā f.

Future Active Participle
tarhiṣyat m. n. tarhiṣyantī f.

Future Passive Participle
tarhitavya m. n. tarhitavyā f.

Future Passive Participle
tṛhya m. n. tṛhyā f.

Future Passive Participle
tarhaṇīya m. n. tarhaṇīyā f.

Perfect Active Participle
tatṛhvas m. n. tatṛhuṣī f.

Indeclinable forms

Infinitive
tarhitum

Absolutive
tṛḍhvā

Absolutive
-tṛhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria