Declension table of ?tarhiṣyat

Deva

NeuterSingularDualPlural
Nominativetarhiṣyat tarhiṣyantī tarhiṣyatī tarhiṣyanti
Vocativetarhiṣyat tarhiṣyantī tarhiṣyatī tarhiṣyanti
Accusativetarhiṣyat tarhiṣyantī tarhiṣyatī tarhiṣyanti
Instrumentaltarhiṣyatā tarhiṣyadbhyām tarhiṣyadbhiḥ
Dativetarhiṣyate tarhiṣyadbhyām tarhiṣyadbhyaḥ
Ablativetarhiṣyataḥ tarhiṣyadbhyām tarhiṣyadbhyaḥ
Genitivetarhiṣyataḥ tarhiṣyatoḥ tarhiṣyatām
Locativetarhiṣyati tarhiṣyatoḥ tarhiṣyatsu

Adverb -tarhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria