Declension table of ?tṛṅhat

Deva

MasculineSingularDualPlural
Nominativetṛṅhan tṛṅhantau tṛṅhantaḥ
Vocativetṛṅhan tṛṅhantau tṛṅhantaḥ
Accusativetṛṅhantam tṛṅhantau tṛṅhataḥ
Instrumentaltṛṅhatā tṛṅhadbhyām tṛṅhadbhiḥ
Dativetṛṅhate tṛṅhadbhyām tṛṅhadbhyaḥ
Ablativetṛṅhataḥ tṛṅhadbhyām tṛṅhadbhyaḥ
Genitivetṛṅhataḥ tṛṅhatoḥ tṛṅhatām
Locativetṛṅhati tṛṅhatoḥ tṛṅhatsu

Compound tṛṅhat -

Adverb -tṛṅhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria