Declension table of ?tṛḍhavat

Deva

NeuterSingularDualPlural
Nominativetṛḍhavat tṛḍhavantī tṛḍhavatī tṛḍhavanti
Vocativetṛḍhavat tṛḍhavantī tṛḍhavatī tṛḍhavanti
Accusativetṛḍhavat tṛḍhavantī tṛḍhavatī tṛḍhavanti
Instrumentaltṛḍhavatā tṛḍhavadbhyām tṛḍhavadbhiḥ
Dativetṛḍhavate tṛḍhavadbhyām tṛḍhavadbhyaḥ
Ablativetṛḍhavataḥ tṛḍhavadbhyām tṛḍhavadbhyaḥ
Genitivetṛḍhavataḥ tṛḍhavatoḥ tṛḍhavatām
Locativetṛḍhavati tṛḍhavatoḥ tṛḍhavatsu

Adverb -tṛḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria