Declension table of ?tṛhyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛhyamāṇaḥ tṛhyamāṇau tṛhyamāṇāḥ
Vocativetṛhyamāṇa tṛhyamāṇau tṛhyamāṇāḥ
Accusativetṛhyamāṇam tṛhyamāṇau tṛhyamāṇān
Instrumentaltṛhyamāṇena tṛhyamāṇābhyām tṛhyamāṇaiḥ tṛhyamāṇebhiḥ
Dativetṛhyamāṇāya tṛhyamāṇābhyām tṛhyamāṇebhyaḥ
Ablativetṛhyamāṇāt tṛhyamāṇābhyām tṛhyamāṇebhyaḥ
Genitivetṛhyamāṇasya tṛhyamāṇayoḥ tṛhyamāṇānām
Locativetṛhyamāṇe tṛhyamāṇayoḥ tṛhyamāṇeṣu

Compound tṛhyamāṇa -

Adverb -tṛhyamāṇam -tṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria