Declension table of ?tarhitavya

Deva

NeuterSingularDualPlural
Nominativetarhitavyam tarhitavye tarhitavyāni
Vocativetarhitavya tarhitavye tarhitavyāni
Accusativetarhitavyam tarhitavye tarhitavyāni
Instrumentaltarhitavyena tarhitavyābhyām tarhitavyaiḥ
Dativetarhitavyāya tarhitavyābhyām tarhitavyebhyaḥ
Ablativetarhitavyāt tarhitavyābhyām tarhitavyebhyaḥ
Genitivetarhitavyasya tarhitavyayoḥ tarhitavyānām
Locativetarhitavye tarhitavyayoḥ tarhitavyeṣu

Compound tarhitavya -

Adverb -tarhitavyam -tarhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria