तिङन्तावली तृह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतृणेढि तृङ्ढः तृङ्हन्ति
मध्यमतृणेक्षि तृङ्ढः तृङ्ढ
उत्तमतृणेह्मि तृङ्ह्वः तृङ्ह्मः


कर्मणिएकद्विबहु
प्रथमतृह्यते तृह्येते तृह्यन्ते
मध्यमतृह्यसे तृह्येथे तृह्यध्वे
उत्तमतृह्ये तृह्यावहे तृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतृणेट् अतृङ्ढाम् अतृङ्हन्
मध्यमअतृणेट् अतृङ्ढम् अतृङ्ढ
उत्तमअतृणेहम् अतृङ्ह्व अतृङ्ह्म


कर्मणिएकद्विबहु
प्रथमअतृह्यत अतृह्येताम् अतृह्यन्त
मध्यमअतृह्यथाः अतृह्येथाम् अतृह्यध्वम्
उत्तमअतृह्ये अतृह्यावहि अतृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतृङ्ह्यात् तृङ्ह्याताम् तृङ्ह्युः
मध्यमतृङ्ह्याः तृङ्ह्यातम् तृङ्ह्यात
उत्तमतृङ्ह्याम् तृङ्ह्याव तृङ्ह्याम


कर्मणिएकद्विबहु
प्रथमतृह्येत तृह्येयाताम् तृह्येरन्
मध्यमतृह्येथाः तृह्येयाथाम् तृह्येध्वम्
उत्तमतृह्येय तृह्येवहि तृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतृणेढु तृङ्ढाम् तृङ्हन्तु
मध्यमतृङ्ढि तृङ्ढम् तृङ्ढ
उत्तमतृणेहानि तृणेहाव तृणेहाम


कर्मणिएकद्विबहु
प्रथमतृह्यताम् तृह्येताम् तृह्यन्ताम्
मध्यमतृह्यस्व तृह्येथाम् तृह्यध्वम्
उत्तमतृह्यै तृह्यावहै तृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्हिष्यति तर्हिष्यतः तर्हिष्यन्ति
मध्यमतर्हिष्यसि तर्हिष्यथः तर्हिष्यथ
उत्तमतर्हिष्यामि तर्हिष्यावः तर्हिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्हिता तर्हितारौ तर्हितारः
मध्यमतर्हितासि तर्हितास्थः तर्हितास्थ
उत्तमतर्हितास्मि तर्हितास्वः तर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततर्ह ततृहतुः ततृहुः
मध्यमततर्हिथ ततृहथुः ततृह
उत्तमततर्ह ततृहिव ततृहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतृह्यात् तृह्यास्ताम् तृह्यासुः
मध्यमतृह्याः तृह्यास्तम् तृह्यास्त
उत्तमतृह्यासम् तृह्यास्व तृह्यास्म

कृदन्त

क्त
तृढ m. n. तृढा f.

क्तवतु
तृढवत् m. n. तृढवती f.

शतृ
तृङ्हत् m. n. तृङ्हती f.

शानच् कर्मणि
तृह्यमाण m. n. तृह्यमाणा f.

लुडादेश पर
तर्हिष्यत् m. n. तर्हिष्यन्ती f.

तव्य
तर्हितव्य m. n. तर्हितव्या f.

यत्
तृह्य m. n. तृह्या f.

अनीयर्
तर्हणीय m. n. तर्हणीया f.

लिडादेश पर
ततृह्वस् m. n. ततृहुषी f.

अव्यय

तुमुन्
तर्हितुम्

क्त्वा
तृढ्वा

ल्यप्
॰तृह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria