Declension table of ?tṛḍhavatī

Deva

FeminineSingularDualPlural
Nominativetṛḍhavatī tṛḍhavatyau tṛḍhavatyaḥ
Vocativetṛḍhavati tṛḍhavatyau tṛḍhavatyaḥ
Accusativetṛḍhavatīm tṛḍhavatyau tṛḍhavatīḥ
Instrumentaltṛḍhavatyā tṛḍhavatībhyām tṛḍhavatībhiḥ
Dativetṛḍhavatyai tṛḍhavatībhyām tṛḍhavatībhyaḥ
Ablativetṛḍhavatyāḥ tṛḍhavatībhyām tṛḍhavatībhyaḥ
Genitivetṛḍhavatyāḥ tṛḍhavatyoḥ tṛḍhavatīnām
Locativetṛḍhavatyām tṛḍhavatyoḥ tṛḍhavatīṣu

Compound tṛḍhavati - tṛḍhavatī -

Adverb -tṛḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria