Declension table of ?tarhiṣyantī

Deva

FeminineSingularDualPlural
Nominativetarhiṣyantī tarhiṣyantyau tarhiṣyantyaḥ
Vocativetarhiṣyanti tarhiṣyantyau tarhiṣyantyaḥ
Accusativetarhiṣyantīm tarhiṣyantyau tarhiṣyantīḥ
Instrumentaltarhiṣyantyā tarhiṣyantībhyām tarhiṣyantībhiḥ
Dativetarhiṣyantyai tarhiṣyantībhyām tarhiṣyantībhyaḥ
Ablativetarhiṣyantyāḥ tarhiṣyantībhyām tarhiṣyantībhyaḥ
Genitivetarhiṣyantyāḥ tarhiṣyantyoḥ tarhiṣyantīnām
Locativetarhiṣyantyām tarhiṣyantyoḥ tarhiṣyantīṣu

Compound tarhiṣyanti - tarhiṣyantī -

Adverb -tarhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria