Declension table of ?tatṛhuṣī

Deva

FeminineSingularDualPlural
Nominativetatṛhuṣī tatṛhuṣyau tatṛhuṣyaḥ
Vocativetatṛhuṣi tatṛhuṣyau tatṛhuṣyaḥ
Accusativetatṛhuṣīm tatṛhuṣyau tatṛhuṣīḥ
Instrumentaltatṛhuṣyā tatṛhuṣībhyām tatṛhuṣībhiḥ
Dativetatṛhuṣyai tatṛhuṣībhyām tatṛhuṣībhyaḥ
Ablativetatṛhuṣyāḥ tatṛhuṣībhyām tatṛhuṣībhyaḥ
Genitivetatṛhuṣyāḥ tatṛhuṣyoḥ tatṛhuṣīṇām
Locativetatṛhuṣyām tatṛhuṣyoḥ tatṛhuṣīṣu

Compound tatṛhuṣi - tatṛhuṣī -

Adverb -tatṛhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria