Declension table of ?tṛhyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛhyamāṇam tṛhyamāṇe tṛhyamāṇāni
Vocativetṛhyamāṇa tṛhyamāṇe tṛhyamāṇāni
Accusativetṛhyamāṇam tṛhyamāṇe tṛhyamāṇāni
Instrumentaltṛhyamāṇena tṛhyamāṇābhyām tṛhyamāṇaiḥ
Dativetṛhyamāṇāya tṛhyamāṇābhyām tṛhyamāṇebhyaḥ
Ablativetṛhyamāṇāt tṛhyamāṇābhyām tṛhyamāṇebhyaḥ
Genitivetṛhyamāṇasya tṛhyamāṇayoḥ tṛhyamāṇānām
Locativetṛhyamāṇe tṛhyamāṇayoḥ tṛhyamāṇeṣu

Compound tṛhyamāṇa -

Adverb -tṛhyamāṇam -tṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria