Conjugation tables of sakhi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsakhīyāmi sakhīyāvaḥ sakhīyāmaḥ
Secondsakhīyasi sakhīyathaḥ sakhīyatha
Thirdsakhīyati sakhīyataḥ sakhīyanti


Imperfect

ActiveSingularDualPlural
Firstasakhīyam asakhīyāva asakhīyāma
Secondasakhīyaḥ asakhīyatam asakhīyata
Thirdasakhīyat asakhīyatām asakhīyan


Optative

ActiveSingularDualPlural
Firstsakhīyeyam sakhīyeva sakhīyema
Secondsakhīyeḥ sakhīyetam sakhīyeta
Thirdsakhīyet sakhīyetām sakhīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstsakhīyāni sakhīyāva sakhīyāma
Secondsakhīya sakhīyatam sakhīyata
Thirdsakhīyatu sakhīyatām sakhīyantu


Future

ActiveSingularDualPlural
Firstsakhīyiṣyāmi sakhīyiṣyāvaḥ sakhīyiṣyāmaḥ
Secondsakhīyiṣyasi sakhīyiṣyathaḥ sakhīyiṣyatha
Thirdsakhīyiṣyati sakhīyiṣyataḥ sakhīyiṣyanti


MiddleSingularDualPlural
Firstsakhīyiṣye sakhīyiṣyāvahe sakhīyiṣyāmahe
Secondsakhīyiṣyase sakhīyiṣyethe sakhīyiṣyadhve
Thirdsakhīyiṣyate sakhīyiṣyete sakhīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsakhīyitāsmi sakhīyitāsvaḥ sakhīyitāsmaḥ
Secondsakhīyitāsi sakhīyitāsthaḥ sakhīyitāstha
Thirdsakhīyitā sakhīyitārau sakhīyitāraḥ

Participles

Past Passive Participle
sakhita m. n. sakhitā f.

Past Active Participle
sakhitavat m. n. sakhitavatī f.

Present Active Participle
sakhīyat m. n. sakhīyantī f.

Future Active Participle
sakhīyiṣyat m. n. sakhīyiṣyantī f.

Future Middle Participle
sakhīyiṣyamāṇa m. n. sakhīyiṣyamāṇā f.

Future Passive Participle
sakhīyitavya m. n. sakhīyitavyā f.

Indeclinable forms

Infinitive
sakhīyitum

Absolutive
sakhīyitvā

Periphrastic Perfect
sakhīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria