Declension table of ?sakhīyantī

Deva

FeminineSingularDualPlural
Nominativesakhīyantī sakhīyantyau sakhīyantyaḥ
Vocativesakhīyanti sakhīyantyau sakhīyantyaḥ
Accusativesakhīyantīm sakhīyantyau sakhīyantīḥ
Instrumentalsakhīyantyā sakhīyantībhyām sakhīyantībhiḥ
Dativesakhīyantyai sakhīyantībhyām sakhīyantībhyaḥ
Ablativesakhīyantyāḥ sakhīyantībhyām sakhīyantībhyaḥ
Genitivesakhīyantyāḥ sakhīyantyoḥ sakhīyantīnām
Locativesakhīyantyām sakhīyantyoḥ sakhīyantīṣu

Compound sakhīyanti - sakhīyantī -

Adverb -sakhīyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria