Declension table of ?sakhīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesakhīyiṣyamāṇaḥ sakhīyiṣyamāṇau sakhīyiṣyamāṇāḥ
Vocativesakhīyiṣyamāṇa sakhīyiṣyamāṇau sakhīyiṣyamāṇāḥ
Accusativesakhīyiṣyamāṇam sakhīyiṣyamāṇau sakhīyiṣyamāṇān
Instrumentalsakhīyiṣyamāṇena sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇaiḥ sakhīyiṣyamāṇebhiḥ
Dativesakhīyiṣyamāṇāya sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇebhyaḥ
Ablativesakhīyiṣyamāṇāt sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇebhyaḥ
Genitivesakhīyiṣyamāṇasya sakhīyiṣyamāṇayoḥ sakhīyiṣyamāṇānām
Locativesakhīyiṣyamāṇe sakhīyiṣyamāṇayoḥ sakhīyiṣyamāṇeṣu

Compound sakhīyiṣyamāṇa -

Adverb -sakhīyiṣyamāṇam -sakhīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria