Declension table of ?sakhīyat

Deva

MasculineSingularDualPlural
Nominativesakhīyan sakhīyantau sakhīyantaḥ
Vocativesakhīyan sakhīyantau sakhīyantaḥ
Accusativesakhīyantam sakhīyantau sakhīyataḥ
Instrumentalsakhīyatā sakhīyadbhyām sakhīyadbhiḥ
Dativesakhīyate sakhīyadbhyām sakhīyadbhyaḥ
Ablativesakhīyataḥ sakhīyadbhyām sakhīyadbhyaḥ
Genitivesakhīyataḥ sakhīyatoḥ sakhīyatām
Locativesakhīyati sakhīyatoḥ sakhīyatsu

Compound sakhīyat -

Adverb -sakhīyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria