Declension table of ?sakhīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesakhīyiṣyamāṇā sakhīyiṣyamāṇe sakhīyiṣyamāṇāḥ
Vocativesakhīyiṣyamāṇe sakhīyiṣyamāṇe sakhīyiṣyamāṇāḥ
Accusativesakhīyiṣyamāṇām sakhīyiṣyamāṇe sakhīyiṣyamāṇāḥ
Instrumentalsakhīyiṣyamāṇayā sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇābhiḥ
Dativesakhīyiṣyamāṇāyai sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇābhyaḥ
Ablativesakhīyiṣyamāṇāyāḥ sakhīyiṣyamāṇābhyām sakhīyiṣyamāṇābhyaḥ
Genitivesakhīyiṣyamāṇāyāḥ sakhīyiṣyamāṇayoḥ sakhīyiṣyamāṇānām
Locativesakhīyiṣyamāṇāyām sakhīyiṣyamāṇayoḥ sakhīyiṣyamāṇāsu

Adverb -sakhīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria