Declension table of ?sakhitavatī

Deva

FeminineSingularDualPlural
Nominativesakhitavatī sakhitavatyau sakhitavatyaḥ
Vocativesakhitavati sakhitavatyau sakhitavatyaḥ
Accusativesakhitavatīm sakhitavatyau sakhitavatīḥ
Instrumentalsakhitavatyā sakhitavatībhyām sakhitavatībhiḥ
Dativesakhitavatyai sakhitavatībhyām sakhitavatībhyaḥ
Ablativesakhitavatyāḥ sakhitavatībhyām sakhitavatībhyaḥ
Genitivesakhitavatyāḥ sakhitavatyoḥ sakhitavatīnām
Locativesakhitavatyām sakhitavatyoḥ sakhitavatīṣu

Compound sakhitavati - sakhitavatī -

Adverb -sakhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria