Declension table of ?sakhīyitavya

Deva

NeuterSingularDualPlural
Nominativesakhīyitavyam sakhīyitavye sakhīyitavyāni
Vocativesakhīyitavya sakhīyitavye sakhīyitavyāni
Accusativesakhīyitavyam sakhīyitavye sakhīyitavyāni
Instrumentalsakhīyitavyena sakhīyitavyābhyām sakhīyitavyaiḥ
Dativesakhīyitavyāya sakhīyitavyābhyām sakhīyitavyebhyaḥ
Ablativesakhīyitavyāt sakhīyitavyābhyām sakhīyitavyebhyaḥ
Genitivesakhīyitavyasya sakhīyitavyayoḥ sakhīyitavyānām
Locativesakhīyitavye sakhīyitavyayoḥ sakhīyitavyeṣu

Compound sakhīyitavya -

Adverb -sakhīyitavyam -sakhīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria